oṃ jaya gaṅgā-dhara hara jaya giri-jādhīśā (śiva jaya gaurī-nāthā) /
tvaṃ māṃ pālaya nityaṃ (tvaṃ māṃ pālaya śambho) kṛpayā jagad-īśā /
oṃ hara hara hara mahā-dev // 1 //
kailāse giri-śikhare kalpa-druma-vipine (śiva kalpa-druma-vipine) /
guñjati madhu-kara-puñje (guñjati madhu-kara-puñje) kuñja-vane gahane /
oṃ hara hara hara mahā-dev /
kokila kūjati khelati haṃsāvali lalitā (śiva haṃsāvali lalitā)
racayati kalā-kalāpaṃ (racayati kalā-kalāpaṃ) nṛtyati muda-sahitā /
oṃ hara hara hara mahā-dev // 2 //
tasmiṃllalita-sudeśe śālā maṇi-racitā (śiva śālā maṇi-racitā)
tan-madhye hara-nikaṭe (tan-madhye hara-nikaṭe) gaurī muda-sahitā /
oṃ hara hara hara mahā-dev /
krīḍāṃ racayati bhūṣāṃ rañjita-nijam īśam (śiva rañjita-nijam īśam)
indrādika-sura-sevita (brahmādika-sura-sevita) nāmayate śīśam /
oṃ hara hara hara mahā-dev // 3 //
vibudha-vadhūr bahu nṛtyati hṛdaye muda-sahitā / (śiva hṛdaye muda-sahitā)
kinnara gānaṃ kurute (kinnara-gānaṃ kurute) sapta svara sahitā /
oṃ hara hara hara mahā-dev /
dhina-kata thai thai dhina-kata mṛdaṅgaṃ vādayate (śiva mṛdaṅgaṃ vādayate)
kvaṇa kvaṇa lalitā veṇuṃ (kvaṇa kvaṇa lalitā veṇuṃ) madhuraṃ nādayate /
oṃ hara hara hara mahādev // 4 //
ruṇa ruṇa caraṇe racayati nūpuram ujjvalitam (śiva nūpuram ujjvalitam)
cakrāvarte bhramayati (cakrāvarte bhramayati) kurute tāṃ dhik tāṃ /
oṃ hara hara hara mahā-dev /
tāṃ tāṃ lupa cupa tāṃ tāṃ tālaṃ vādayate / (śiva tālaṃ vādayate)
aṅguṣṭhāṅguli-nādaṃ (aṅguṣṭhāṅguli-nādaṃ) lāsakatāṃ kurute /
[oṃ] hara hara hara mahā-dev // 5 //
karpūra-dyuti-gauraṃ pañcānana-sahitam (śiva pañcānana-sahitam)
tri-nayana-śaśa-dhara-mauliṃ (tri-nayana-śaśa-dhara-mauliṃ) viṣa-dhara-kaṇṭha-yutam /
oṃ hara hara hara mahā-dev /
sundara-jaṭā-kalāpaṃ pāvaka-yuta-bhālaṃ (śiva pāvaka-yuta-bhālaṃ)
ḍamaru-tri-śūla-pinākaṃ (ḍamaru-tri-śūla-pinākaṃ) kara-dhṛta-nṛ-kapālaṃ /
[oṃ] hara hara hara mahā-dev // 6 //śaṅkha-ninādaṃ kṛtvā jhallari nādayate (śiva jhallari nādayate)
nīrājayate brahmā (nīrājayate viṣṇur) veda-ṛcāṃ paṭhate /
oṃ hara hara hara mahā-dev /
ati-mṛdu-caraṇa-sarojaṃ hṛt-kamale dhṛtvā (śiva hṛt-kamale dhṛtvā)
avalokayati maheśaṃ (avalokayati maheśaṃ) īśam abhinatvā /
oṃ hara hara hara mahādev // 7 //muṇḍai racayati mālām pannagam upavītam (śiva pannagam upavītam)
vāma-vibhāge giri-jā- (vāma-vibhāge gaurī-) rūpam atilalitam /
oṃ hara hara hara mahā-dev /
sundara-sakala-śarīre kṛta-bhasmābharaṇam (śiva kṛta-bhasmābharaṇam)
iti vṛṣabha-dhvaja-rūpaṃ (hara śiva śaṅkara-rūpam) tāpa-traya-haraṇam/
oṃ hara hara hara mahā-dev // 8 //
dhyānam āratī-samaye hṛdaye iti kṛtvā (śiva hṛdaye iti kṛtvā)
rāmaṃ tri-jaṭā-nāthaṃ (rāmaṃ tri-jaṭā-nāthaṃ) īśam abhinatvā /
oṃ hara hara hara mahā-dev /
saṅgītam evaṃ pratidinaṃ paṭhanaṃ yaḥ kurute (śiva paṭhanaṃ yaḥ kurute)
śiva-sāyujyaṃ gacchati (hara-sāyujyaṃ gacchati) bhaktyā yaḥ śṛṇute /
oṃ hara hara hara mahā-dev // 9 //
oṃ jaya gaṅgā-dhara hara jaya giri-jādhīśā / (śiva jaya gaurī-nāthā)
tvaṃ māṃ pālaya nityaṃ (tvaṃ māṃ pālaya śambho) kṛpayā jagad-īśā /
oṃ hara hara hara mahā-dev // 10 //