oṃ jaya gaṅge mātā, maiyā jaya gaṅge mātā
jo nara tuma ko dhyātā, jo nara tuma ko dhyātā
mana-vāñchita phala pātā // oṃ jaya gaṅge mātā// 1 //
candra-sī jyoti tumhārī, jala nirmala ātā,
maiyā jala nirmala ātā
śaraṇa paṛe jo terī, śaraṇa paṛe jo terī,
so nara tara jātā // oṃ jaya gaṅge mātā // 2 //
putra sagara ke tāre, saba jaga ko jñātā,
maiyā saba jaga ko jñātā,
kṛpā-dṛṣṭi tumhārī, kṛpā-dṛṣṭi tumhārī,
tri-bhuvana-sukha-dātā // oṃ jaya gaṅge mātā // 3 //
eka hī bāra jo terī śaraṇāgata ātā,
maiyā śaraṇāgata ātā
yama kī trāsa miṭā kara, yama kī trāsa miṭā kara,
parama gati pātā // oṃ jaya gaṅge mātā // 4 //
āratī māta tumhārī, jo koī nara gātā,
maiyā jo koī nara gātā,
dāsa vahī sahaja mẽ, bhakta vahī sahaja mẽ
mukti ko pātā // oṃ jaya gaṅge mātā // 5 //
karpūra-gauraṃ karuṇāvatāraṃ
saṃsāra-sāraṃ bhujagendra-hāraṃ
sadā vasantaṃ hṛdayāravinde
bhavaṃ bhavānī-sahitaṃ namāmi // 6 //
bol gaṅgā maiyā kī jay
sac-cid-ānanda-bhagavān kī jay
śrī sad-guru svāmī śīvānanda mahā-rāja kī jay
namaḥ pārvatī-pataye hara hara mahā-dev // 7 //