mano-buddhy-ahaṅkāra-cittāni nāham
na ca śrotra-jihve na ca ghrāṇa-netre /
na ca vyoma-bhūmir na tejo na vāyuḥ
cid-ānanda-rūpaḥ śivo'haṃ śivo'ham // 1 //
na ca prāṇa-saṃjño na vai pañca-vāyuḥ
na vā sapta-dhātur na vā pañca-kośaḥ /
na vāk pāṇi-pādau na copastha-pāyū
cid-ānanda-rūpaḥ śivo'haṃ śivo'ham // 2 //
na me dveṣa-rāgau na me lobha-mohau
mado naiva me naiva mātsarya-bhāvaḥ /
na dharmo na cārtho na kāmo na mokṣaḥ
cidānanda-rūpaḥ śivo'haṃ śivo'ham // 3 //
na puṇyaṃ na pāpaṃ na saukhyaṃ na duḥkham
na mantro na tīrthaṃ na vedā na yajñāḥ /
ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
cidānanda-rūpaḥ śivo'haṃ śivo'ham // 4 //
na me mṛtyu-śaṅkā na me jāti-bhedaḥ
pitā naiva me naiva mātā ca janma /
na bandhur na mitraṃ gurur naiva śiṣyaḥ
cidānanda-rūpaḥ śivo'haṃ śivo'ham // 5 //
ahaṃ nirvikalpo nirākāra-rūpo
vibhutvāc ca sarvatra sarvendriyāṇām /
sadā me samatvaṃ na muktir na bandhaḥ
cidānandarūpaḥ śivo'haṃ śivo'ham // 6 //