yā devī sarva-bhūteṣu ' viṣṇu-māyeti śabditā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 14-16 //
Wörtliche Übersetzung: Welche Göttin in allen Wesen 'Zauberkraft Vishnus' genannt wird, dieser [sei] Verneigung, dieser Verneigung, dieser Verneigung, Verneigung, Verneigung.
yā devī sarva-bhūteṣu ' cetanety abhidhīyate /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 17-19 //
Welche Göttin in allen Wesen Bewusstsein genannt wird, dieser [sei] Verneigung, dieser Verneigung, dieser Verneigung, Verneigung, Verneigung.
yā devī sarva-bhūteṣu ' buddhi-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 20-22 //
Welche Göttin in allen Wesen in Form von Intellekt wohnt, dieser [sei] Verneigung, dieser Verneigung, dieser Verneigung, Verneigung, Verneigung.
yā devī sarva-bhūteṣu ' nidrā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 23-25 //
…Schlaf…
yā devī sarva-bhūteṣu ' kṣudhā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 26-28 //
…Hunger ...
yā devī sarva-bhūteṣu ' chāyā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 29-31 //
…Schatten, Reflexion, Phantasie-Erscheinung, Licht, Farbe, Schönheit, Dunkelheit, auch im Sinn von Unwissenheit.…
yā devī sarva-bhūteṣu ' śakti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 32-34 //
…Kraft, Fähigkeit, Energie…
yā devī sarva-bhūteṣu ' tṛṣṇā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 35-37 //
…Durst, Verlangen, Gier…
yā devī sarva-bhūteṣu ' kṣānti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 38-40 //
…Geduld, Vergebung…
yā devī sarva-bhūteṣu ' jāti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 41-43 //
…Geburt, Form der Existenz, die durch die Geburt festgelegt ist, Spezies, Klasse, 'Kaste'…
yā devī sarva-bhūteṣu ' lajjā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 44-46 //
…Scham, Schamhaftigkeit, Bescheidenheit…
yā devī sarva-bhūteṣu ' śānti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 47-49 //
…das zur Ruhe kommen, Ruhe, Aufhören (von Feindseligkeit, Leben etc.), Abwesenheit von Leidenschaft, Stille, Frieden…
yā devī sarva-bhūteṣu ' śraddhā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 50-52 //
…Glaube, Vetrauen…
yā devī sarva-bhūteṣu ' kānti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 53-55 //
…Schönheit, Wunsch…
yā devī sarva-bhūteṣu ' lakṣmī-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 56-58 //
…Glück, Reichtum, Erfolg, Name der Göttin von Reichtum und Wohlergehen, Vishnus Frau.…
yā devī sarva-bhūteṣu ' vṛtti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 59-61 //
…Aktion, Bewegung, Verhalten…
yā devī sarva-bhūteṣu ' smṛti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 62-64 //
…Erinnerung, Gedächtnis…
yā devī sarva-bhūteṣu ' dayā-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 65-67 //
…Mitgefühl…
yā devī sarva-bhūteṣu ' tuṣṭi-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 68-70 //
…Zufriedenheit…
yā devī sarva-bhūteṣu ' mātṛ-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 71-73 //
…Mutter…
yā devī sarva-bhūteṣu ' bhrānti-rūpeṇa saṃsthitā /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 74-76 //
…Umherwandern, Irrtum, Verwirrung, Zweifel…
indriyāṇām adhiṣṭhātrī ' bhūtānāṃ cākhileṣu yā /
bhūteṣu satataṃ tasyai ' vyāpti-devyai namo namaḥ // 77 //
Welche die Herrscherin der Sinnesorgane und der Wesen [ist], dieser Göttin, welche in allen Wesen stets gegenwärtig [ist, sei] Verneigung, Verneigung.
citi-rūpeṇa yā kṛtsnam ' etad vyāpya sthitā jagat /
namas tasyai namas tasyai ' namas tasyai namo namaḥ // 78-80 //
Welche in Form von Bewusstsein diese ganze Welt durchdrungen hat, dieser [sei] Verneigung, dieser Verneigung, dieser Verneigung, Verneigung, Verneigung.
stutā suraiḥ pūrvam abhīṣṭa-saṃśrayāt ' tathā surendreṇa dineṣu sevitā /
karotu sā naḥ śubha-hetur īśvarī ' śubhāni bhadrāṇy abhihantu cāpadaḥ // 81 //
Sie, die zuvor durch die Götter gepriesene im Hinblick auf das (von ihnen) Erwünschte, die so tagelang vom König der Götter verehrte, die Göttin, die Ursache von Glück, soll uns schöne Segnungen bereiten und Schwierigkeiten vertreiben.